E 1685-39 Naiṣadhacarita
Manuscript culture infobox
Filmed in: E 1685/39
Title: Naiṣadhacarita
Dimensions: 25.9 x 9.6 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:
Reel No. E 1685-39
Title Naiṣadhacarita
Author Śrīharṣa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.9 x 9.6 cm
Binding Hole
Folios 40
Lines per Folio 8
Foliation figures in the upper left and lower right margins of the verso; with marginal title nai°°mū°° in the left and declension of the word rāma in the right
Owner / Deliverer Dharma Ratna Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Available folios: 17-18, 26-31, 59-90.
Written by several hands.
Excerpts
Beginning
vaskandam iṃdun niniṃda || 54 || śrīharṣam ityādi ||
svādūtpādabhṛti trayodaśatayādeśyas tadīyamahā-
kāvye tra vyaraman nalasya carite sargo nisargojjvalaḥ || 13 ||
athādhigaṃtuṃ niṣadheś caraṃ sā prasādanāmādriyatāmarāṇāṃ ||
yataḥ surāṇāṃ surabhir nṛṇāṃ tu sā vedhasāsṛjyata kāmadhenuḥ || 1 ||
pradakṣiṇaprakramaṇālavālavilepadhūpācaraṇāṃbusekaiḥ ||
iṣṭaṃ ca miṣṭaṃ ca phalaṃ suvāṇā(!) devā hi kalpadrumakānanaṃ te || 2 ||
śraddhāmayībhūya suparvaṇas tān nanāma nāma grahaṇāgrakaṃ sā |
sureṣu hi śraddadhatāṃ namasyā sarvārthasidhy(!)aṃgamithaḥ samasyā || 3 ||
hṛtpadmasadmany adhivāsya buddhyā dadhyāv athaitān iyam ekatānā ||
suparvaṇāṃ hi sphuṭabhāvanā yā sā pūrvarūpaṃ phalabhāvanāyāḥ || 4 ||
yat tān ni(je) sā hṛdi bhāvanāyā balena sākṣād akṛtākhilasthān |
abhūd abhīṣṭapratibhūḥ sa tasyā varaṃ hi dṛṣṭā dadate paraṃ te || (fol. 17r1-8)
«Sub-Colophons:»
|| śrīharṣam ityādi ||
ekānn(!) atyajato navārthaghaṭanām ekonaviṃśo mahā-
kāvye tasya gato nalīyacarite sargo nisarggojjvalaḥ ||
iti naiṣadhīye mahākāvye ekonaviṃśati sargaḥ samā(pto sī)t || 19 || (fol. 66r5-8)
|| śrīharṣam ityādi ||
a.yākṣu(ṇa)rasaprameyabhaṇitau viṃśas tadīye mahā-
kāvye yaṃ vyagaman nalīyacarite sargo nisargojvalaḥ ||
iti naiṣadhīye mahākāvye viṃśaḥ sarggaḥ || 20 || (fol. 77r4-6)
End
anyonyarāgavasayor yuvayor vilāsa-
svachaṃdatāchid apayātu tadālivarṇaḥ(!) ||
atyājayan sicam(!) akārayan vā
daṃtair nakhaiś ca madano madanaḥ kathaṃ syāt || 139 ||
iti paṭhati śuke mṛṣā yayus tā bahu nṛpakṛtya(!) sāṃdhivelaṃ ||
kupitanijasakhīdṛśārddhadṛṣṭāḥ kamalatayaiva tadā nikocavatyā || 140 ||
akṛtaḥ parabhṛtaḥ stuhī(!) stuhīti śrutavacanasraganūkticuñcucaṃcuḥ ||
paṭhitanalanutiṃ pratīva kīraṃ tam iva nṛpaṃ prati jātanetrarāgaḥ || 141 ||
tuṅgaprāsādavāsād atha bhṛśakṛśatām āyatāṃ kelikulyām
adrākṣīd arkabiṃbaprakṛtimaṇinā bhīmarāja - mānā ||
vaktraṃ vaktraṃ(!) vrajaṃtī phaṇiyuvatir iti trastubhir vya /// (fol. 90v2-8)
Microfilm Details
Reel No. E 1685/39
Date of Filming 19-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 13-03-2008