E 1685-39 Naiṣadhacarita

Manuscript culture infobox

Filmed in: E 1685/39
Title: Naiṣadhacarita
Dimensions: 25.9 x 9.6 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:


Reel No. E 1685-39

Title Naiṣadhacarita

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.9 x 9.6 cm

Binding Hole

Folios 40

Lines per Folio 8

Foliation figures in the upper left and lower right margins of the verso; with marginal title nai°°mū°° in the left and declension of the word rāma in the right

Owner / Deliverer Dharma Ratna Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Available folios: 17-18, 26-31, 59-90.

Written by several hands.

Excerpts

Beginning

vaskandam iṃdun niniṃda || 54 || śrīharṣam ityādi ||

svādūtpādabhṛti trayodaśatayādeśyas tadīyamahā-
kāvye tra vyaraman nalasya carite sargo nisargojjvalaḥ || 13 ||

athādhigaṃtuṃ niṣadheś caraṃ sā prasādanāmādriyatāmarāṇāṃ ||
yataḥ surāṇāṃ surabhir nṛṇāṃ tu sā vedhasāsṛjyata kāmadhenuḥ || 1 ||

pradakṣiṇaprakramaṇālavālavilepadhūpācaraṇāṃbusekaiḥ ||
iṣṭaṃ ca miṣṭaṃ ca phalaṃ suvāṇā(!) devā hi kalpadrumakānanaṃ te || 2 ||

śraddhāmayībhūya suparvaṇas tān nanāma nāma grahaṇāgrakaṃ sā |
sureṣu hi śraddadhatāṃ namasyā sarvārthasidhy(!)aṃgamithaḥ samasyā || 3 ||

hṛtpadmasadmany adhivāsya buddhyā dadhyāv athaitān iyam ekatānā ||
suparvaṇāṃ hi sphuṭabhāvanā yā sā pūrvarūpaṃ phalabhāvanāyāḥ || 4 ||

yat tān ni(je) sā hṛdi bhāvanāyā balena sākṣād akṛtākhilasthān |
abhūd abhīṣṭapratibhūḥ sa tasyā varaṃ hi dṛṣṭā dadate paraṃ te || (fol. 17r1-8)


«Sub-Colophons:»

|| śrīharṣam ityādi ||

ekānn(!) atyajato navārthaghaṭanām ekonaviṃśo mahā-
kāvye tasya gato nalīyacarite sargo nisarggojjvalaḥ ||

iti naiṣadhīye mahākāvye ekonaviṃśati sargaḥ samā(pto sī)t || 19 || (fol. 66r5-8)

|| śrīharṣam ityādi ||

a.yākṣu(ṇa)rasaprameyabhaṇitau viṃśas tadīye mahā-
kāvye yaṃ vyagaman nalīyacarite sargo nisargojvalaḥ ||

iti naiṣadhīye mahākāvye viṃśaḥ sarggaḥ || 20 || (fol. 77r4-6)


End

anyonyarāgavasayor yuvayor vilāsa-
svachaṃdatāchid apayātu tadālivarṇaḥ(!) ||
atyājayan sicam(!) akārayan vā
daṃtair nakhaiś ca madano madanaḥ kathaṃ syāt || 139 ||

iti paṭhati śuke mṛṣā yayus tā bahu nṛpakṛtya(!) sāṃdhivelaṃ ||
kupitanijasakhīdṛśārddhadṛṣṭāḥ kamalatayaiva tadā nikocavatyā || 140 ||

akṛtaḥ parabhṛtaḥ stuhī(!) stuhīti śrutavacanasraganūkticuñcucaṃcuḥ ||
paṭhitanalanutiṃ pratīva kīraṃ tam iva nṛpaṃ prati jātanetrarāgaḥ || 141 ||

tuṅgaprāsādavāsād atha bhṛśakṛśatām āyatāṃ kelikulyām
adrākṣīd arkabiṃbaprakṛtimaṇinā bhīmarāja - mānā ||

vaktraṃ vaktraṃ(!) vrajaṃtī phaṇiyuvatir iti trastubhir vya /// (fol. 90v2-8)


Microfilm Details

Reel No. E 1685/39

Date of Filming 19-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 13-03-2008